वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: कुत्स आङ्गिरसः छन्द: त्रिष्टुप् स्वर: धैवतः काण्ड:

अ꣣भि꣡ वस्त्रा꣢꣯ सुवस꣣ना꣡न्य꣢र्षा꣣भि꣢ धे꣣नूः꣢ सु꣣दु꣡घाः꣢ पू꣣य꣡मा꣢नः । अ꣣भि꣢ च꣣न्द्रा꣡ भर्त꣢꣯वे नो꣣ हि꣡र꣢ण्या꣣भ्य꣡श्वा꣢न्र꣣थि꣡नो꣢ देव सोम ॥१४२७॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अभि वस्त्रा सुवसनान्यर्षाभि धेनूः सुदुघाः पूयमानः । अभि चन्द्रा भर्तवे नो हिरण्याभ्यश्वान्रथिनो देव सोम ॥१४२७॥

मन्त्र उच्चारण
पद पाठ

अभि꣢ । व꣡स्त्रा꣢꣯ । सु꣣वसना꣡नि꣢ । सु꣣ । वसना꣡नि꣢ । अ꣣र्ष । अभि꣢ । धे꣣नूः꣢ । सु꣣दु꣡घाः꣢ । सु꣣ । दु꣡घाः꣢꣯ । पू꣣य꣡मा꣢नः । अ꣡भि꣢ । च꣣न्द्रा꣢ । भ꣡र्त꣢꣯वे । नः꣣ । हि꣡र꣢꣯ण्या । अ꣣भि꣢ । अ꣡श्वा꣢꣯न् । र꣣थि꣡नः꣢ । दे꣣व । सोम ॥१४२७॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1427 | (कौथोम) 6 » 2 » 18 » 2 | (रानायाणीय) 12 » 6 » 1 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मा से प्रार्थना की गयी है।

पदार्थान्वयभाषाः -

हे (देव) दानादि गुणों से युक्त (सोम) जगत्पति परमात्मन् ! आप हमारे लिए (सुवसनानि) सुन्दरता से धारण करने योग्य (वस्त्रा) वस्त्र (अभि अर्ष) प्रदान करो, (पूयमानः) मन में विद्यमान काम, क्रोध आदि से पृथक् करके पवित्ररूप में दर्शन किये जाते हुए आप (सुदुघाः) दुधारू (धेनूः) धेनुएँ (अभि अर्ष) प्रदान करो। (नः) हमारे (भर्तवे) भरण-पोषण के लिए (चन्द्रा) चाँदी और (हिरण्या) सुवर्ण (अभि अर्ष) प्रदान करो। साथ ही (रथिनः) रथ में जुड़नेवाले (अश्वान्) घोड़े (अभि अर्ष) प्रदान करो ॥२॥

भावार्थभाषाः -

मनुष्यों के समाज में कोई वस्त्रहीन, गोदुग्धहीन, धनहीन और वाहनहीन न रहे, प्रत्युत सभी श्रीमान् और गुणवान् होवें ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मानं प्रार्थयते।

पदार्थान्वयभाषाः -

हे (देव) दानादिगुणयुक्त (सोम) जगत्पते परमात्मन् ! त्वम्, अस्मभ्यम् (सुवसनानि) शोभनतया धारणीयानि (वस्त्रा) वस्त्राणि (अभि अर्ष) प्रेरय, (पूयमानः) शोध्यमानः, मनसि विद्यमानेभ्यः कामक्रोधादिभ्यः पृथक्कृत्य पवित्ररूपेण दृश्यमानः त्वम् (सुदुघाः) सुष्ठु दोग्ध्रीः (धेनूः) गाः (अभि अर्ष) प्रेरय। (नः) अस्माकम् (भर्तवे) भरणाय (चन्द्रा) चन्द्राणि रजतानि (हिरण्या) हिरण्यानि च (अभि अर्ष) प्रेरय। अपि च (रथिनः) रथे युज्यमानान् (अश्वान्) तुरङ्गमान् (अभि अर्ष) प्रेरय ॥२॥

भावार्थभाषाः -

मानवानां समाजे कोऽपि वस्त्रहीनो गोदुग्धहीनो धनहीनो वाहनहीनश्च न तिष्ठेत्, प्रत्युत सर्वेऽपि श्रीमन्तो गुणवन्तश्च भवेयुः ॥२॥